• produkt_cate

Jul . 24, 2025 22:23 Back to list

पर्यावरणसंरक्षणस्य प्रतिबद्धतां पूर्णं कर्तुं स्टोरेन् हरितकारखानानिर्माणपरियोजनाम् आरभुं योजनां करिष्यति।


कम्पनी एक एक विस्तृत योजना का सूत्रित की है, जो आगामि तीन वर्षों में 30 मिलियन युआन व्यती और 30 मिलियन युआन व्यनना करने की योजना बनाया है, विद्यमान कारखाने की पर्यावरण उन्नयन यात्रा की व्यापक प्रारम्भ। अपूर्वं नवीनीकरणं अपरिवर्तनीय स्वच्छ ऊर्जायाः पूर्णं उपयोगं कर्तुं उन्नतसौरशक्ति-उत्पादन-सुविधानां परिचयं करिष्यति तथा च पारम्परिक-विद्युतस्य उपरि निर्भरतां न्यूनीकर्तुं शक्नोति, अतः कार्बन-उत्सर्जनस्य महती न्यूनता भवति तस्मिन् एव काले, एतत् सुनिश्चितं करोति यत् उत्पादनप्रक्रियायाः समये उत्पन्नस्य सीवेजस्य प्रभावीरूपेण चिकित्सा भवति, जलसम्पदां पुनःप्रयोगं ज्ञात्वा नीलजलस्य नीलगगनस्य च पार्श्वस्य रक्षणं भवति इति सुनिश्चितं भवति

 

हार्डवेयर-सुविधानां उन्नयनस्य अतिरिक्तं कम्पनी उत्पादन-प्रक्रियायाः पूर्णतया अनुकूलनं करिष्यति । कच्चामालस्य चयनात् आरभ्य, स्रोततः उत्पादनप्रक्रियायां पर्यावरणप्रदूषणं न्यूनीकर्तुं पर्यावरणसौहृदानां सामग्रीनां उपयोगाय प्राथमिकता दीयते। उत्पादनप्रक्रियायां परिष्कृतप्रबन्धनस्य प्रौद्योगिकी-नवीनीकरणस्य च माध्यमेन वयं संसाधन-उपयोगस्य कार्यक्षमतां अधिकं सुधारयिष्यामः तथा च ऊर्जा-बचत-उत्सर्जन-कमीकरणस्य लक्ष्यं प्राप्नुमः |.

 

हरितकारखानपरियोजनस्य कार्यान्वयनम् स्टोरेन्-नगरस्य कृते महत् महत्त्वं भवति । एकतः, एतत् कम्पनीयाः सामाजिकप्रतिबिम्बं वर्धयितुं साहाय्यं करोति तथा च जनसमूहं पर्यावरणसंरक्षणकारणे सक्रियरूपेण भागं ग्रहीतुं कम्पनीयाः दृढनिश्चयं, कार्यवाहीं च दर्शयितुं साहाय्यं करोति; अपरपक्षे, ऊर्जा-बचत-उत्सर्जन-निवृत्ति-संसाधन-पुनःप्रयोगस्य माध्यमेन उत्पादन-व्ययस्य न्यूनीकरणं करोति, आर्थिक-पर्यावरण-लाभानां च दृष्ट्या विजय-विजय-स्थितिं साधयति

 

  •  

  •  

Related PRODUCTS

If you are interested in our products, you can choose to leave your information here, and we will be in touch with you shortly.